Declension table of ?cuṇṭayamāna

Deva

NeuterSingularDualPlural
Nominativecuṇṭayamānam cuṇṭayamāne cuṇṭayamānāni
Vocativecuṇṭayamāna cuṇṭayamāne cuṇṭayamānāni
Accusativecuṇṭayamānam cuṇṭayamāne cuṇṭayamānāni
Instrumentalcuṇṭayamānena cuṇṭayamānābhyām cuṇṭayamānaiḥ
Dativecuṇṭayamānāya cuṇṭayamānābhyām cuṇṭayamānebhyaḥ
Ablativecuṇṭayamānāt cuṇṭayamānābhyām cuṇṭayamānebhyaḥ
Genitivecuṇṭayamānasya cuṇṭayamānayoḥ cuṇṭayamānānām
Locativecuṇṭayamāne cuṇṭayamānayoḥ cuṇṭayamāneṣu

Compound cuṇṭayamāna -

Adverb -cuṇṭayamānam -cuṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria