Declension table of ?cuṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativecuṇṭayamānaḥ cuṇṭayamānau cuṇṭayamānāḥ
Vocativecuṇṭayamāna cuṇṭayamānau cuṇṭayamānāḥ
Accusativecuṇṭayamānam cuṇṭayamānau cuṇṭayamānān
Instrumentalcuṇṭayamānena cuṇṭayamānābhyām cuṇṭayamānaiḥ cuṇṭayamānebhiḥ
Dativecuṇṭayamānāya cuṇṭayamānābhyām cuṇṭayamānebhyaḥ
Ablativecuṇṭayamānāt cuṇṭayamānābhyām cuṇṭayamānebhyaḥ
Genitivecuṇṭayamānasya cuṇṭayamānayoḥ cuṇṭayamānānām
Locativecuṇṭayamāne cuṇṭayamānayoḥ cuṇṭayamāneṣu

Compound cuṇṭayamāna -

Adverb -cuṇṭayamānam -cuṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria