Declension table of ?cuṇṭayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭayamānaḥ | cuṇṭayamānau | cuṇṭayamānāḥ |
Vocative | cuṇṭayamāna | cuṇṭayamānau | cuṇṭayamānāḥ |
Accusative | cuṇṭayamānam | cuṇṭayamānau | cuṇṭayamānān |
Instrumental | cuṇṭayamānena | cuṇṭayamānābhyām | cuṇṭayamānaiḥ cuṇṭayamānebhiḥ |
Dative | cuṇṭayamānāya | cuṇṭayamānābhyām | cuṇṭayamānebhyaḥ |
Ablative | cuṇṭayamānāt | cuṇṭayamānābhyām | cuṇṭayamānebhyaḥ |
Genitive | cuṇṭayamānasya | cuṇṭayamānayoḥ | cuṇṭayamānānām |
Locative | cuṇṭayamāne | cuṇṭayamānayoḥ | cuṇṭayamāneṣu |