सुबन्तावली ?चुण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचुण्डयिष्यन्ती चुण्डयिष्यन्त्यौ चुण्डयिष्यन्त्यः
सम्बोधनम्चुण्डयिष्यन्ति चुण्डयिष्यन्त्यौ चुण्डयिष्यन्त्यः
द्वितीयाचुण्डयिष्यन्तीम् चुण्डयिष्यन्त्यौ चुण्डयिष्यन्तीः
तृतीयाचुण्डयिष्यन्त्या चुण्डयिष्यन्तीभ्याम् चुण्डयिष्यन्तीभिः
चतुर्थीचुण्डयिष्यन्त्यै चुण्डयिष्यन्तीभ्याम् चुण्डयिष्यन्तीभ्यः
पञ्चमीचुण्डयिष्यन्त्याः चुण्डयिष्यन्तीभ्याम् चुण्डयिष्यन्तीभ्यः
षष्ठीचुण्डयिष्यन्त्याः चुण्डयिष्यन्त्योः चुण्डयिष्यन्तीनाम्
सप्तमीचुण्डयिष्यन्त्याम् चुण्डयिष्यन्त्योः चुण्डयिष्यन्तीषु

समास चुण्डयिष्यन्ति चुण्डयिष्यन्ती

अव्यय ॰चुण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria