सुबन्तावली ?चुण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचुण्डयिष्यमाणः चुण्डयिष्यमाणौ चुण्डयिष्यमाणाः
सम्बोधनम्चुण्डयिष्यमाण चुण्डयिष्यमाणौ चुण्डयिष्यमाणाः
द्वितीयाचुण्डयिष्यमाणम् चुण्डयिष्यमाणौ चुण्डयिष्यमाणान्
तृतीयाचुण्डयिष्यमाणेन चुण्डयिष्यमाणाभ्याम् चुण्डयिष्यमाणैः चुण्डयिष्यमाणेभिः
चतुर्थीचुण्डयिष्यमाणाय चुण्डयिष्यमाणाभ्याम् चुण्डयिष्यमाणेभ्यः
पञ्चमीचुण्डयिष्यमाणात् चुण्डयिष्यमाणाभ्याम् चुण्डयिष्यमाणेभ्यः
षष्ठीचुण्डयिष्यमाणस्य चुण्डयिष्यमाणयोः चुण्डयिष्यमाणानाम्
सप्तमीचुण्डयिष्यमाणे चुण्डयिष्यमाणयोः चुण्डयिष्यमाणेषु

समास चुण्डयिष्यमाण

अव्यय ॰चुण्डयिष्यमाणम् ॰चुण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria