Declension table of ?cuṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativecuṇḍayamānā cuṇḍayamāne cuṇḍayamānāḥ
Vocativecuṇḍayamāne cuṇḍayamāne cuṇḍayamānāḥ
Accusativecuṇḍayamānām cuṇḍayamāne cuṇḍayamānāḥ
Instrumentalcuṇḍayamānayā cuṇḍayamānābhyām cuṇḍayamānābhiḥ
Dativecuṇḍayamānāyai cuṇḍayamānābhyām cuṇḍayamānābhyaḥ
Ablativecuṇḍayamānāyāḥ cuṇḍayamānābhyām cuṇḍayamānābhyaḥ
Genitivecuṇḍayamānāyāḥ cuṇḍayamānayoḥ cuṇḍayamānānām
Locativecuṇḍayamānāyām cuṇḍayamānayoḥ cuṇḍayamānāsu

Adverb -cuṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria