Declension table of ?cuḍḍyamāna

Deva

NeuterSingularDualPlural
Nominativecuḍḍyamānam cuḍḍyamāne cuḍḍyamānāni
Vocativecuḍḍyamāna cuḍḍyamāne cuḍḍyamānāni
Accusativecuḍḍyamānam cuḍḍyamāne cuḍḍyamānāni
Instrumentalcuḍḍyamānena cuḍḍyamānābhyām cuḍḍyamānaiḥ
Dativecuḍḍyamānāya cuḍḍyamānābhyām cuḍḍyamānebhyaḥ
Ablativecuḍḍyamānāt cuḍḍyamānābhyām cuḍḍyamānebhyaḥ
Genitivecuḍḍyamānasya cuḍḍyamānayoḥ cuḍḍyamānānām
Locativecuḍḍyamāne cuḍḍyamānayoḥ cuḍḍyamāneṣu

Compound cuḍḍyamāna -

Adverb -cuḍḍyamānam -cuḍḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria