Declension table of ?cuḍḍitavyā

Deva

FeminineSingularDualPlural
Nominativecuḍḍitavyā cuḍḍitavye cuḍḍitavyāḥ
Vocativecuḍḍitavye cuḍḍitavye cuḍḍitavyāḥ
Accusativecuḍḍitavyām cuḍḍitavye cuḍḍitavyāḥ
Instrumentalcuḍḍitavyayā cuḍḍitavyābhyām cuḍḍitavyābhiḥ
Dativecuḍḍitavyāyai cuḍḍitavyābhyām cuḍḍitavyābhyaḥ
Ablativecuḍḍitavyāyāḥ cuḍḍitavyābhyām cuḍḍitavyābhyaḥ
Genitivecuḍḍitavyāyāḥ cuḍḍitavyayoḥ cuḍḍitavyānām
Locativecuḍḍitavyāyām cuḍḍitavyayoḥ cuḍḍitavyāsu

Adverb -cuḍḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria