Declension table of ?cuḍḍitavya

Deva

NeuterSingularDualPlural
Nominativecuḍḍitavyam cuḍḍitavye cuḍḍitavyāni
Vocativecuḍḍitavya cuḍḍitavye cuḍḍitavyāni
Accusativecuḍḍitavyam cuḍḍitavye cuḍḍitavyāni
Instrumentalcuḍḍitavyena cuḍḍitavyābhyām cuḍḍitavyaiḥ
Dativecuḍḍitavyāya cuḍḍitavyābhyām cuḍḍitavyebhyaḥ
Ablativecuḍḍitavyāt cuḍḍitavyābhyām cuḍḍitavyebhyaḥ
Genitivecuḍḍitavyasya cuḍḍitavyayoḥ cuḍḍitavyānām
Locativecuḍḍitavye cuḍḍitavyayoḥ cuḍḍitavyeṣu

Compound cuḍḍitavya -

Adverb -cuḍḍitavyam -cuḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria