Declension table of ?cuḍḍitavya

Deva

MasculineSingularDualPlural
Nominativecuḍḍitavyaḥ cuḍḍitavyau cuḍḍitavyāḥ
Vocativecuḍḍitavya cuḍḍitavyau cuḍḍitavyāḥ
Accusativecuḍḍitavyam cuḍḍitavyau cuḍḍitavyān
Instrumentalcuḍḍitavyena cuḍḍitavyābhyām cuḍḍitavyaiḥ cuḍḍitavyebhiḥ
Dativecuḍḍitavyāya cuḍḍitavyābhyām cuḍḍitavyebhyaḥ
Ablativecuḍḍitavyāt cuḍḍitavyābhyām cuḍḍitavyebhyaḥ
Genitivecuḍḍitavyasya cuḍḍitavyayoḥ cuḍḍitavyānām
Locativecuḍḍitavye cuḍḍitavyayoḥ cuḍḍitavyeṣu

Compound cuḍḍitavya -

Adverb -cuḍḍitavyam -cuḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria