Declension table of ?cuḍḍita

Deva

NeuterSingularDualPlural
Nominativecuḍḍitam cuḍḍite cuḍḍitāni
Vocativecuḍḍita cuḍḍite cuḍḍitāni
Accusativecuḍḍitam cuḍḍite cuḍḍitāni
Instrumentalcuḍḍitena cuḍḍitābhyām cuḍḍitaiḥ
Dativecuḍḍitāya cuḍḍitābhyām cuḍḍitebhyaḥ
Ablativecuḍḍitāt cuḍḍitābhyām cuḍḍitebhyaḥ
Genitivecuḍḍitasya cuḍḍitayoḥ cuḍḍitānām
Locativecuḍḍite cuḍḍitayoḥ cuḍḍiteṣu

Compound cuḍḍita -

Adverb -cuḍḍitam -cuḍḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria