Declension table of ?cuḍḍiṣyat

Deva

NeuterSingularDualPlural
Nominativecuḍḍiṣyat cuḍḍiṣyantī cuḍḍiṣyatī cuḍḍiṣyanti
Vocativecuḍḍiṣyat cuḍḍiṣyantī cuḍḍiṣyatī cuḍḍiṣyanti
Accusativecuḍḍiṣyat cuḍḍiṣyantī cuḍḍiṣyatī cuḍḍiṣyanti
Instrumentalcuḍḍiṣyatā cuḍḍiṣyadbhyām cuḍḍiṣyadbhiḥ
Dativecuḍḍiṣyate cuḍḍiṣyadbhyām cuḍḍiṣyadbhyaḥ
Ablativecuḍḍiṣyataḥ cuḍḍiṣyadbhyām cuḍḍiṣyadbhyaḥ
Genitivecuḍḍiṣyataḥ cuḍḍiṣyatoḥ cuḍḍiṣyatām
Locativecuḍḍiṣyati cuḍḍiṣyatoḥ cuḍḍiṣyatsu

Adverb -cuḍḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria