Declension table of ?cuḍḍiṣyat

Deva

MasculineSingularDualPlural
Nominativecuḍḍiṣyan cuḍḍiṣyantau cuḍḍiṣyantaḥ
Vocativecuḍḍiṣyan cuḍḍiṣyantau cuḍḍiṣyantaḥ
Accusativecuḍḍiṣyantam cuḍḍiṣyantau cuḍḍiṣyataḥ
Instrumentalcuḍḍiṣyatā cuḍḍiṣyadbhyām cuḍḍiṣyadbhiḥ
Dativecuḍḍiṣyate cuḍḍiṣyadbhyām cuḍḍiṣyadbhyaḥ
Ablativecuḍḍiṣyataḥ cuḍḍiṣyadbhyām cuḍḍiṣyadbhyaḥ
Genitivecuḍḍiṣyataḥ cuḍḍiṣyatoḥ cuḍḍiṣyatām
Locativecuḍḍiṣyati cuḍḍiṣyatoḥ cuḍḍiṣyatsu

Compound cuḍḍiṣyat -

Adverb -cuḍḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria