Declension table of ?cuḍḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativecuḍḍiṣyantī cuḍḍiṣyantyau cuḍḍiṣyantyaḥ
Vocativecuḍḍiṣyanti cuḍḍiṣyantyau cuḍḍiṣyantyaḥ
Accusativecuḍḍiṣyantīm cuḍḍiṣyantyau cuḍḍiṣyantīḥ
Instrumentalcuḍḍiṣyantyā cuḍḍiṣyantībhyām cuḍḍiṣyantībhiḥ
Dativecuḍḍiṣyantyai cuḍḍiṣyantībhyām cuḍḍiṣyantībhyaḥ
Ablativecuḍḍiṣyantyāḥ cuḍḍiṣyantībhyām cuḍḍiṣyantībhyaḥ
Genitivecuḍḍiṣyantyāḥ cuḍḍiṣyantyoḥ cuḍḍiṣyantīnām
Locativecuḍḍiṣyantyām cuḍḍiṣyantyoḥ cuḍḍiṣyantīṣu

Compound cuḍḍiṣyanti - cuḍḍiṣyantī -

Adverb -cuḍḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria