Declension table of ?cuḍḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecuḍḍiṣyamāṇam cuḍḍiṣyamāṇe cuḍḍiṣyamāṇāni
Vocativecuḍḍiṣyamāṇa cuḍḍiṣyamāṇe cuḍḍiṣyamāṇāni
Accusativecuḍḍiṣyamāṇam cuḍḍiṣyamāṇe cuḍḍiṣyamāṇāni
Instrumentalcuḍḍiṣyamāṇena cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇaiḥ
Dativecuḍḍiṣyamāṇāya cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇebhyaḥ
Ablativecuḍḍiṣyamāṇāt cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇebhyaḥ
Genitivecuḍḍiṣyamāṇasya cuḍḍiṣyamāṇayoḥ cuḍḍiṣyamāṇānām
Locativecuḍḍiṣyamāṇe cuḍḍiṣyamāṇayoḥ cuḍḍiṣyamāṇeṣu

Compound cuḍḍiṣyamāṇa -

Adverb -cuḍḍiṣyamāṇam -cuḍḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria