सुबन्तावली ?चुड्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचुड्डिष्यमाणः चुड्डिष्यमाणौ चुड्डिष्यमाणाः
सम्बोधनम्चुड्डिष्यमाण चुड्डिष्यमाणौ चुड्डिष्यमाणाः
द्वितीयाचुड्डिष्यमाणम् चुड्डिष्यमाणौ चुड्डिष्यमाणान्
तृतीयाचुड्डिष्यमाणेन चुड्डिष्यमाणाभ्याम् चुड्डिष्यमाणैः चुड्डिष्यमाणेभिः
चतुर्थीचुड्डिष्यमाणाय चुड्डिष्यमाणाभ्याम् चुड्डिष्यमाणेभ्यः
पञ्चमीचुड्डिष्यमाणात् चुड्डिष्यमाणाभ्याम् चुड्डिष्यमाणेभ्यः
षष्ठीचुड्डिष्यमाणस्य चुड्डिष्यमाणयोः चुड्डिष्यमाणानाम्
सप्तमीचुड्डिष्यमाणे चुड्डिष्यमाणयोः चुड्डिष्यमाणेषु

समास चुड्डिष्यमाण

अव्यय ॰चुड्डिष्यमाणम् ॰चुड्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria