Declension table of ?cuḍḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecuḍḍiṣyamāṇaḥ cuḍḍiṣyamāṇau cuḍḍiṣyamāṇāḥ
Vocativecuḍḍiṣyamāṇa cuḍḍiṣyamāṇau cuḍḍiṣyamāṇāḥ
Accusativecuḍḍiṣyamāṇam cuḍḍiṣyamāṇau cuḍḍiṣyamāṇān
Instrumentalcuḍḍiṣyamāṇena cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇaiḥ cuḍḍiṣyamāṇebhiḥ
Dativecuḍḍiṣyamāṇāya cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇebhyaḥ
Ablativecuḍḍiṣyamāṇāt cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇebhyaḥ
Genitivecuḍḍiṣyamāṇasya cuḍḍiṣyamāṇayoḥ cuḍḍiṣyamāṇānām
Locativecuḍḍiṣyamāṇe cuḍḍiṣyamāṇayoḥ cuḍḍiṣyamāṇeṣu

Compound cuḍḍiṣyamāṇa -

Adverb -cuḍḍiṣyamāṇam -cuḍḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria