Declension table of ?cuḍḍanīya

Deva

NeuterSingularDualPlural
Nominativecuḍḍanīyam cuḍḍanīye cuḍḍanīyāni
Vocativecuḍḍanīya cuḍḍanīye cuḍḍanīyāni
Accusativecuḍḍanīyam cuḍḍanīye cuḍḍanīyāni
Instrumentalcuḍḍanīyena cuḍḍanīyābhyām cuḍḍanīyaiḥ
Dativecuḍḍanīyāya cuḍḍanīyābhyām cuḍḍanīyebhyaḥ
Ablativecuḍḍanīyāt cuḍḍanīyābhyām cuḍḍanīyebhyaḥ
Genitivecuḍḍanīyasya cuḍḍanīyayoḥ cuḍḍanīyānām
Locativecuḍḍanīye cuḍḍanīyayoḥ cuḍḍanīyeṣu

Compound cuḍḍanīya -

Adverb -cuḍḍanīyam -cuḍḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria