Declension table of ?cuḍḍanīya

Deva

MasculineSingularDualPlural
Nominativecuḍḍanīyaḥ cuḍḍanīyau cuḍḍanīyāḥ
Vocativecuḍḍanīya cuḍḍanīyau cuḍḍanīyāḥ
Accusativecuḍḍanīyam cuḍḍanīyau cuḍḍanīyān
Instrumentalcuḍḍanīyena cuḍḍanīyābhyām cuḍḍanīyaiḥ cuḍḍanīyebhiḥ
Dativecuḍḍanīyāya cuḍḍanīyābhyām cuḍḍanīyebhyaḥ
Ablativecuḍḍanīyāt cuḍḍanīyābhyām cuḍḍanīyebhyaḥ
Genitivecuḍḍanīyasya cuḍḍanīyayoḥ cuḍḍanīyānām
Locativecuḍḍanīye cuḍḍanīyayoḥ cuḍḍanīyeṣu

Compound cuḍḍanīya -

Adverb -cuḍḍanīyam -cuḍḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria