Declension table of ?cuḍḍamāna

Deva

NeuterSingularDualPlural
Nominativecuḍḍamānam cuḍḍamāne cuḍḍamānāni
Vocativecuḍḍamāna cuḍḍamāne cuḍḍamānāni
Accusativecuḍḍamānam cuḍḍamāne cuḍḍamānāni
Instrumentalcuḍḍamānena cuḍḍamānābhyām cuḍḍamānaiḥ
Dativecuḍḍamānāya cuḍḍamānābhyām cuḍḍamānebhyaḥ
Ablativecuḍḍamānāt cuḍḍamānābhyām cuḍḍamānebhyaḥ
Genitivecuḍḍamānasya cuḍḍamānayoḥ cuḍḍamānānām
Locativecuḍḍamāne cuḍḍamānayoḥ cuḍḍamāneṣu

Compound cuḍḍamāna -

Adverb -cuḍḍamānam -cuḍḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria