Declension table of ?coritavat

Deva

MasculineSingularDualPlural
Nominativecoritavān coritavantau coritavantaḥ
Vocativecoritavan coritavantau coritavantaḥ
Accusativecoritavantam coritavantau coritavataḥ
Instrumentalcoritavatā coritavadbhyām coritavadbhiḥ
Dativecoritavate coritavadbhyām coritavadbhyaḥ
Ablativecoritavataḥ coritavadbhyām coritavadbhyaḥ
Genitivecoritavataḥ coritavatoḥ coritavatām
Locativecoritavati coritavatoḥ coritavatsu

Compound coritavat -

Adverb -coritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria