Declension table of coritaka

Deva

NeuterSingularDualPlural
Nominativecoritakam coritake coritakāni
Vocativecoritaka coritake coritakāni
Accusativecoritakam coritake coritakāni
Instrumentalcoritakena coritakābhyām coritakaiḥ
Dativecoritakāya coritakābhyām coritakebhyaḥ
Ablativecoritakāt coritakābhyām coritakebhyaḥ
Genitivecoritakasya coritakayoḥ coritakānām
Locativecoritake coritakayoḥ coritakeṣu

Compound coritaka -

Adverb -coritakam -coritakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria