Declension table of corita

Deva

NeuterSingularDualPlural
Nominativecoritam corite coritāni
Vocativecorita corite coritāni
Accusativecoritam corite coritāni
Instrumentalcoritena coritābhyām coritaiḥ
Dativecoritāya coritābhyām coritebhyaḥ
Ablativecoritāt coritābhyām coritebhyaḥ
Genitivecoritasya coritayoḥ coritānām
Locativecorite coritayoḥ coriteṣu

Compound corita -

Adverb -coritam -coritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria