Declension table of corita

Deva

MasculineSingularDualPlural
Nominativecoritaḥ coritau coritāḥ
Vocativecorita coritau coritāḥ
Accusativecoritam coritau coritān
Instrumentalcoritena coritābhyām coritaiḥ coritebhiḥ
Dativecoritāya coritābhyām coritebhyaḥ
Ablativecoritāt coritābhyām coritebhyaḥ
Genitivecoritasya coritayoḥ coritānām
Locativecorite coritayoḥ coriteṣu

Compound corita -

Adverb -coritam -coritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria