Declension table of ?coriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecoriṣyamāṇaḥ coriṣyamāṇau coriṣyamāṇāḥ
Vocativecoriṣyamāṇa coriṣyamāṇau coriṣyamāṇāḥ
Accusativecoriṣyamāṇam coriṣyamāṇau coriṣyamāṇān
Instrumentalcoriṣyamāṇena coriṣyamāṇābhyām coriṣyamāṇaiḥ coriṣyamāṇebhiḥ
Dativecoriṣyamāṇāya coriṣyamāṇābhyām coriṣyamāṇebhyaḥ
Ablativecoriṣyamāṇāt coriṣyamāṇābhyām coriṣyamāṇebhyaḥ
Genitivecoriṣyamāṇasya coriṣyamāṇayoḥ coriṣyamāṇānām
Locativecoriṣyamāṇe coriṣyamāṇayoḥ coriṣyamāṇeṣu

Compound coriṣyamāṇa -

Adverb -coriṣyamāṇam -coriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria