सुबन्तावली ?चोरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचोरयिष्यन्ती चोरयिष्यन्त्यौ चोरयिष्यन्त्यः
सम्बोधनम्चोरयिष्यन्ति चोरयिष्यन्त्यौ चोरयिष्यन्त्यः
द्वितीयाचोरयिष्यन्तीम् चोरयिष्यन्त्यौ चोरयिष्यन्तीः
तृतीयाचोरयिष्यन्त्या चोरयिष्यन्तीभ्याम् चोरयिष्यन्तीभिः
चतुर्थीचोरयिष्यन्त्यै चोरयिष्यन्तीभ्याम् चोरयिष्यन्तीभ्यः
पञ्चमीचोरयिष्यन्त्याः चोरयिष्यन्तीभ्याम् चोरयिष्यन्तीभ्यः
षष्ठीचोरयिष्यन्त्याः चोरयिष्यन्त्योः चोरयिष्यन्तीनाम्
सप्तमीचोरयिष्यन्त्याम् चोरयिष्यन्त्योः चोरयिष्यन्तीषु

समास चोरयिष्यन्ति चोरयिष्यन्ती

अव्यय ॰चोरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria