Declension table of ?corayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecorayiṣyamāṇam corayiṣyamāṇe corayiṣyamāṇāni
Vocativecorayiṣyamāṇa corayiṣyamāṇe corayiṣyamāṇāni
Accusativecorayiṣyamāṇam corayiṣyamāṇe corayiṣyamāṇāni
Instrumentalcorayiṣyamāṇena corayiṣyamāṇābhyām corayiṣyamāṇaiḥ
Dativecorayiṣyamāṇāya corayiṣyamāṇābhyām corayiṣyamāṇebhyaḥ
Ablativecorayiṣyamāṇāt corayiṣyamāṇābhyām corayiṣyamāṇebhyaḥ
Genitivecorayiṣyamāṇasya corayiṣyamāṇayoḥ corayiṣyamāṇānām
Locativecorayiṣyamāṇe corayiṣyamāṇayoḥ corayiṣyamāṇeṣu

Compound corayiṣyamāṇa -

Adverb -corayiṣyamāṇam -corayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria