सुबन्तावली ?चोरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचोरयिष्यमाणः चोरयिष्यमाणौ चोरयिष्यमाणाः
सम्बोधनम्चोरयिष्यमाण चोरयिष्यमाणौ चोरयिष्यमाणाः
द्वितीयाचोरयिष्यमाणम् चोरयिष्यमाणौ चोरयिष्यमाणान्
तृतीयाचोरयिष्यमाणेन चोरयिष्यमाणाभ्याम् चोरयिष्यमाणैः चोरयिष्यमाणेभिः
चतुर्थीचोरयिष्यमाणाय चोरयिष्यमाणाभ्याम् चोरयिष्यमाणेभ्यः
पञ्चमीचोरयिष्यमाणात् चोरयिष्यमाणाभ्याम् चोरयिष्यमाणेभ्यः
षष्ठीचोरयिष्यमाणस्य चोरयिष्यमाणयोः चोरयिष्यमाणानाम्
सप्तमीचोरयिष्यमाणे चोरयिष्यमाणयोः चोरयिष्यमाणेषु

समास चोरयिष्यमाण

अव्यय ॰चोरयिष्यमाणम् ॰चोरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria