Declension table of ?colyamāna

Deva

NeuterSingularDualPlural
Nominativecolyamānam colyamāne colyamānāni
Vocativecolyamāna colyamāne colyamānāni
Accusativecolyamānam colyamāne colyamānāni
Instrumentalcolyamānena colyamānābhyām colyamānaiḥ
Dativecolyamānāya colyamānābhyām colyamānebhyaḥ
Ablativecolyamānāt colyamānābhyām colyamānebhyaḥ
Genitivecolyamānasya colyamānayoḥ colyamānānām
Locativecolyamāne colyamānayoḥ colyamāneṣu

Compound colyamāna -

Adverb -colyamānam -colyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria