Declension table of ?colya

Deva

NeuterSingularDualPlural
Nominativecolyam colye colyāni
Vocativecolya colye colyāni
Accusativecolyam colye colyāni
Instrumentalcolyena colyābhyām colyaiḥ
Dativecolyāya colyābhyām colyebhyaḥ
Ablativecolyāt colyābhyām colyebhyaḥ
Genitivecolyasya colyayoḥ colyānām
Locativecolye colyayoḥ colyeṣu

Compound colya -

Adverb -colyam -colyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria