Declension table of ?colya

Deva

MasculineSingularDualPlural
Nominativecolyaḥ colyau colyāḥ
Vocativecolya colyau colyāḥ
Accusativecolyam colyau colyān
Instrumentalcolyena colyābhyām colyaiḥ colyebhiḥ
Dativecolyāya colyābhyām colyebhyaḥ
Ablativecolyāt colyābhyām colyebhyaḥ
Genitivecolyasya colyayoḥ colyānām
Locativecolye colyayoḥ colyeṣu

Compound colya -

Adverb -colyam -colyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria