Declension table of ?colitavatī

Deva

FeminineSingularDualPlural
Nominativecolitavatī colitavatyau colitavatyaḥ
Vocativecolitavati colitavatyau colitavatyaḥ
Accusativecolitavatīm colitavatyau colitavatīḥ
Instrumentalcolitavatyā colitavatībhyām colitavatībhiḥ
Dativecolitavatyai colitavatībhyām colitavatībhyaḥ
Ablativecolitavatyāḥ colitavatībhyām colitavatībhyaḥ
Genitivecolitavatyāḥ colitavatyoḥ colitavatīnām
Locativecolitavatyām colitavatyoḥ colitavatīṣu

Compound colitavati - colitavatī -

Adverb -colitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria