Declension table of ?colayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecolayiṣyamāṇā colayiṣyamāṇe colayiṣyamāṇāḥ
Vocativecolayiṣyamāṇe colayiṣyamāṇe colayiṣyamāṇāḥ
Accusativecolayiṣyamāṇām colayiṣyamāṇe colayiṣyamāṇāḥ
Instrumentalcolayiṣyamāṇayā colayiṣyamāṇābhyām colayiṣyamāṇābhiḥ
Dativecolayiṣyamāṇāyai colayiṣyamāṇābhyām colayiṣyamāṇābhyaḥ
Ablativecolayiṣyamāṇāyāḥ colayiṣyamāṇābhyām colayiṣyamāṇābhyaḥ
Genitivecolayiṣyamāṇāyāḥ colayiṣyamāṇayoḥ colayiṣyamāṇānām
Locativecolayiṣyamāṇāyām colayiṣyamāṇayoḥ colayiṣyamāṇāsu

Adverb -colayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria