सुबन्तावली ?चोलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचोलयिष्यमाणः चोलयिष्यमाणौ चोलयिष्यमाणाः
सम्बोधनम्चोलयिष्यमाण चोलयिष्यमाणौ चोलयिष्यमाणाः
द्वितीयाचोलयिष्यमाणम् चोलयिष्यमाणौ चोलयिष्यमाणान्
तृतीयाचोलयिष्यमाणेन चोलयिष्यमाणाभ्याम् चोलयिष्यमाणैः चोलयिष्यमाणेभिः
चतुर्थीचोलयिष्यमाणाय चोलयिष्यमाणाभ्याम् चोलयिष्यमाणेभ्यः
पञ्चमीचोलयिष्यमाणात् चोलयिष्यमाणाभ्याम् चोलयिष्यमाणेभ्यः
षष्ठीचोलयिष्यमाणस्य चोलयिष्यमाणयोः चोलयिष्यमाणानाम्
सप्तमीचोलयिष्यमाणे चोलयिष्यमाणयोः चोलयिष्यमाणेषु

समास चोलयिष्यमाण

अव्यय ॰चोलयिष्यमाणम् ॰चोलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria