सुबन्तावली ?चोलपट्टक

Roma

पुमान्एकद्विबहु
प्रथमाचोलपट्टकः चोलपट्टकौ चोलपट्टकाः
सम्बोधनम्चोलपट्टक चोलपट्टकौ चोलपट्टकाः
द्वितीयाचोलपट्टकम् चोलपट्टकौ चोलपट्टकान्
तृतीयाचोलपट्टकेन चोलपट्टकाभ्याम् चोलपट्टकैः चोलपट्टकेभिः
चतुर्थीचोलपट्टकाय चोलपट्टकाभ्याम् चोलपट्टकेभ्यः
पञ्चमीचोलपट्टकात् चोलपट्टकाभ्याम् चोलपट्टकेभ्यः
षष्ठीचोलपट्टकस्य चोलपट्टकयोः चोलपट्टकानाम्
सप्तमीचोलपट्टके चोलपट्टकयोः चोलपट्टकेषु

समास चोलपट्टक

अव्यय ॰चोलपट्टकम् ॰चोलपट्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria