Declension table of ?coditavat

Deva

NeuterSingularDualPlural
Nominativecoditavat coditavantī coditavatī coditavanti
Vocativecoditavat coditavantī coditavatī coditavanti
Accusativecoditavat coditavantī coditavatī coditavanti
Instrumentalcoditavatā coditavadbhyām coditavadbhiḥ
Dativecoditavate coditavadbhyām coditavadbhyaḥ
Ablativecoditavataḥ coditavadbhyām coditavadbhyaḥ
Genitivecoditavataḥ coditavatoḥ coditavatām
Locativecoditavati coditavatoḥ coditavatsu

Adverb -coditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria