Declension table of ?coditavat

Deva

MasculineSingularDualPlural
Nominativecoditavān coditavantau coditavantaḥ
Vocativecoditavan coditavantau coditavantaḥ
Accusativecoditavantam coditavantau coditavataḥ
Instrumentalcoditavatā coditavadbhyām coditavadbhiḥ
Dativecoditavate coditavadbhyām coditavadbhyaḥ
Ablativecoditavataḥ coditavadbhyām coditavadbhyaḥ
Genitivecoditavataḥ coditavatoḥ coditavatām
Locativecoditavati coditavatoḥ coditavatsu

Compound coditavat -

Adverb -coditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria