Declension table of codita

Deva

MasculineSingularDualPlural
Nominativecoditaḥ coditau coditāḥ
Vocativecodita coditau coditāḥ
Accusativecoditam coditau coditān
Instrumentalcoditena coditābhyām coditaiḥ coditebhiḥ
Dativecoditāya coditābhyām coditebhyaḥ
Ablativecoditāt coditābhyām coditebhyaḥ
Genitivecoditasya coditayoḥ coditānām
Locativecodite coditayoḥ coditeṣu

Compound codita -

Adverb -coditam -coditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria