Declension table of ?codayiṣyat

Deva

NeuterSingularDualPlural
Nominativecodayiṣyat codayiṣyantī codayiṣyatī codayiṣyanti
Vocativecodayiṣyat codayiṣyantī codayiṣyatī codayiṣyanti
Accusativecodayiṣyat codayiṣyantī codayiṣyatī codayiṣyanti
Instrumentalcodayiṣyatā codayiṣyadbhyām codayiṣyadbhiḥ
Dativecodayiṣyate codayiṣyadbhyām codayiṣyadbhyaḥ
Ablativecodayiṣyataḥ codayiṣyadbhyām codayiṣyadbhyaḥ
Genitivecodayiṣyataḥ codayiṣyatoḥ codayiṣyatām
Locativecodayiṣyati codayiṣyatoḥ codayiṣyatsu

Adverb -codayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria