सुबन्तावली ?चोदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचोदयिष्यन्ती चोदयिष्यन्त्यौ चोदयिष्यन्त्यः
सम्बोधनम्चोदयिष्यन्ति चोदयिष्यन्त्यौ चोदयिष्यन्त्यः
द्वितीयाचोदयिष्यन्तीम् चोदयिष्यन्त्यौ चोदयिष्यन्तीः
तृतीयाचोदयिष्यन्त्या चोदयिष्यन्तीभ्याम् चोदयिष्यन्तीभिः
चतुर्थीचोदयिष्यन्त्यै चोदयिष्यन्तीभ्याम् चोदयिष्यन्तीभ्यः
पञ्चमीचोदयिष्यन्त्याः चोदयिष्यन्तीभ्याम् चोदयिष्यन्तीभ्यः
षष्ठीचोदयिष्यन्त्याः चोदयिष्यन्त्योः चोदयिष्यन्तीनाम्
सप्तमीचोदयिष्यन्त्याम् चोदयिष्यन्त्योः चोदयिष्यन्तीषु

समास चोदयिष्यन्ति चोदयिष्यन्ती

अव्यय ॰चोदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria