Declension table of ?codayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecodayiṣyantī codayiṣyantyau codayiṣyantyaḥ
Vocativecodayiṣyanti codayiṣyantyau codayiṣyantyaḥ
Accusativecodayiṣyantīm codayiṣyantyau codayiṣyantīḥ
Instrumentalcodayiṣyantyā codayiṣyantībhyām codayiṣyantībhiḥ
Dativecodayiṣyantyai codayiṣyantībhyām codayiṣyantībhyaḥ
Ablativecodayiṣyantyāḥ codayiṣyantībhyām codayiṣyantībhyaḥ
Genitivecodayiṣyantyāḥ codayiṣyantyoḥ codayiṣyantīnām
Locativecodayiṣyantyām codayiṣyantyoḥ codayiṣyantīṣu

Compound codayiṣyanti - codayiṣyantī -

Adverb -codayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria