Declension table of ?codayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecodayiṣyamāṇā codayiṣyamāṇe codayiṣyamāṇāḥ
Vocativecodayiṣyamāṇe codayiṣyamāṇe codayiṣyamāṇāḥ
Accusativecodayiṣyamāṇām codayiṣyamāṇe codayiṣyamāṇāḥ
Instrumentalcodayiṣyamāṇayā codayiṣyamāṇābhyām codayiṣyamāṇābhiḥ
Dativecodayiṣyamāṇāyai codayiṣyamāṇābhyām codayiṣyamāṇābhyaḥ
Ablativecodayiṣyamāṇāyāḥ codayiṣyamāṇābhyām codayiṣyamāṇābhyaḥ
Genitivecodayiṣyamāṇāyāḥ codayiṣyamāṇayoḥ codayiṣyamāṇānām
Locativecodayiṣyamāṇāyām codayiṣyamāṇayoḥ codayiṣyamāṇāsu

Adverb -codayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria