Declension table of ?codayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecodayiṣyamāṇam codayiṣyamāṇe codayiṣyamāṇāni
Vocativecodayiṣyamāṇa codayiṣyamāṇe codayiṣyamāṇāni
Accusativecodayiṣyamāṇam codayiṣyamāṇe codayiṣyamāṇāni
Instrumentalcodayiṣyamāṇena codayiṣyamāṇābhyām codayiṣyamāṇaiḥ
Dativecodayiṣyamāṇāya codayiṣyamāṇābhyām codayiṣyamāṇebhyaḥ
Ablativecodayiṣyamāṇāt codayiṣyamāṇābhyām codayiṣyamāṇebhyaḥ
Genitivecodayiṣyamāṇasya codayiṣyamāṇayoḥ codayiṣyamāṇānām
Locativecodayiṣyamāṇe codayiṣyamāṇayoḥ codayiṣyamāṇeṣu

Compound codayiṣyamāṇa -

Adverb -codayiṣyamāṇam -codayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria