Declension table of ?codayat

Deva

NeuterSingularDualPlural
Nominativecodayat codayantī codayatī codayanti
Vocativecodayat codayantī codayatī codayanti
Accusativecodayat codayantī codayatī codayanti
Instrumentalcodayatā codayadbhyām codayadbhiḥ
Dativecodayate codayadbhyām codayadbhyaḥ
Ablativecodayataḥ codayadbhyām codayadbhyaḥ
Genitivecodayataḥ codayatoḥ codayatām
Locativecodayati codayatoḥ codayatsu

Adverb -codayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria