Declension table of ?codayat

Deva

MasculineSingularDualPlural
Nominativecodayan codayantau codayantaḥ
Vocativecodayan codayantau codayantaḥ
Accusativecodayantam codayantau codayataḥ
Instrumentalcodayatā codayadbhyām codayadbhiḥ
Dativecodayate codayadbhyām codayadbhyaḥ
Ablativecodayataḥ codayadbhyām codayadbhyaḥ
Genitivecodayataḥ codayatoḥ codayatām
Locativecodayati codayatoḥ codayatsu

Compound codayat -

Adverb -codayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria