Declension table of ?codayantī

Deva

FeminineSingularDualPlural
Nominativecodayantī codayantyau codayantyaḥ
Vocativecodayanti codayantyau codayantyaḥ
Accusativecodayantīm codayantyau codayantīḥ
Instrumentalcodayantyā codayantībhyām codayantībhiḥ
Dativecodayantyai codayantībhyām codayantībhyaḥ
Ablativecodayantyāḥ codayantībhyām codayantībhyaḥ
Genitivecodayantyāḥ codayantyoḥ codayantīnām
Locativecodayantyām codayantyoḥ codayantīṣu

Compound codayanti - codayantī -

Adverb -codayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria