सुबन्तावली ?चोदयन्मति

Roma

पुमान्एकद्विबहु
प्रथमाचोदयन्मतिः चोदयन्मती चोदयन्मतयः
सम्बोधनम्चोदयन्मते चोदयन्मती चोदयन्मतयः
द्वितीयाचोदयन्मतिम् चोदयन्मती चोदयन्मतीन्
तृतीयाचोदयन्मतिना चोदयन्मतिभ्याम् चोदयन्मतिभिः
चतुर्थीचोदयन्मतये चोदयन्मतिभ्याम् चोदयन्मतिभ्यः
पञ्चमीचोदयन्मतेः चोदयन्मतिभ्याम् चोदयन्मतिभ्यः
षष्ठीचोदयन्मतेः चोदयन्मत्योः चोदयन्मतीनाम्
सप्तमीचोदयन्मतौ चोदयन्मत्योः चोदयन्मतिषु

समास चोदयन्मति

अव्यय ॰चोदयन्मति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria