Declension table of ?codayamāna

Deva

NeuterSingularDualPlural
Nominativecodayamānam codayamāne codayamānāni
Vocativecodayamāna codayamāne codayamānāni
Accusativecodayamānam codayamāne codayamānāni
Instrumentalcodayamānena codayamānābhyām codayamānaiḥ
Dativecodayamānāya codayamānābhyām codayamānebhyaḥ
Ablativecodayamānāt codayamānābhyām codayamānebhyaḥ
Genitivecodayamānasya codayamānayoḥ codayamānānām
Locativecodayamāne codayamānayoḥ codayamāneṣu

Compound codayamāna -

Adverb -codayamānam -codayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria