Declension table of ?codayamāna

Deva

MasculineSingularDualPlural
Nominativecodayamānaḥ codayamānau codayamānāḥ
Vocativecodayamāna codayamānau codayamānāḥ
Accusativecodayamānam codayamānau codayamānān
Instrumentalcodayamānena codayamānābhyām codayamānaiḥ codayamānebhiḥ
Dativecodayamānāya codayamānābhyām codayamānebhyaḥ
Ablativecodayamānāt codayamānābhyām codayamānebhyaḥ
Genitivecodayamānasya codayamānayoḥ codayamānānām
Locativecodayamāne codayamānayoḥ codayamāneṣu

Compound codayamāna -

Adverb -codayamānam -codayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria