Declension table of ?codat

Deva

MasculineSingularDualPlural
Nominativecodan codantau codantaḥ
Vocativecodan codantau codantaḥ
Accusativecodantam codantau codataḥ
Instrumentalcodatā codadbhyām codadbhiḥ
Dativecodate codadbhyām codadbhyaḥ
Ablativecodataḥ codadbhyām codadbhyaḥ
Genitivecodataḥ codatoḥ codatām
Locativecodati codatoḥ codatsu

Compound codat -

Adverb -codantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria