Declension table of ?codantī

Deva

FeminineSingularDualPlural
Nominativecodantī codantyau codantyaḥ
Vocativecodanti codantyau codantyaḥ
Accusativecodantīm codantyau codantīḥ
Instrumentalcodantyā codantībhyām codantībhiḥ
Dativecodantyai codantībhyām codantībhyaḥ
Ablativecodantyāḥ codantībhyām codantībhyaḥ
Genitivecodantyāḥ codantyoḥ codantīnām
Locativecodantyām codantyoḥ codantīṣu

Compound codanti - codantī -

Adverb -codanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria